Rakṣākāla (kara) stavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

रक्षाकाल (कर) स्तवः

rakṣākāla (kara) stavaḥ


om namo lokanāthāya


mayā kṛtāni pāpāni kāyavākacittasaṃcayaiḥ |

tatsarvaṃ hara me nātha rakṣa māṃ lokanāyaka || 1 ||


nepāle dvādaśābdeṣu anāvṛṣṭirmahābhayam |

narendradevaṃ saṃsthāpya rakṣa māṃ lokanāyaka || 2 ||



martyabhūmau ca pātāle duḥkhino bahulaukikāḥ |

sukhavṛddhikarasteṣāṃ rakṣa māṃ lokanāyaka || 3 ||



yatra yatra gatastatra sarvasattvānukampayā |

samuddharasi pāpebhyo rakṣa māṃ lokanāyaka || 4 ||



saṃsāre vyāpito'haṃ tu kathaṃ pāraṃ prayāsyate |

tvameva śaraṇaṃ tatra rakṣa māṃ lokanāyaka || 5 ||



sarvadevamayastvaṃ hi sarvabuddhamayastathā |

sarvasiddhimayaścaiva rakṣa māṃ lokanāyaka || 6 ||



sadā kṛpāmayastvaṃ hi sadā rakṣāmayo'si ca |

sadā prajñāmayastvaṃ hi rakṣa māṃ lokanāyaka || 7 ||



yena yena kṛtaṃ karma tena tenaiva dhāritam |

yadyadicchāṃ pradātāsi rakṣa māṃ lokanāyaka || 8 ||



sukhāvatīṃ na saṃprāptaṃ yāvaddhi sarvasattvakam |

tāvatsaṃsāragarte'smin rakṣa māṃ lokanāyaka || 9 ||



jñānināṃ jñānarūpo'si duḥkhināṃ duḥkhahārakaḥ |

kāmināṃ kāmarūpo'si rakṣa māṃ lokanāyaka || 10 ||



pūjanīyo'si lokeśa praṇavasya svarūpadhṛk |

vandanīyaḥ sadā tvaṃ hi rakṣa māṃ lokanāyaka || 11 ||



bharti vā bhartiko vāpi mitraṃ vā śatruko'pi vā |

sarvatra ca dayāyukto rakṣa māṃ lokanāyaka || 12 ||



lokanātha jagatsvāmin subhaktikṛtacetasā |

tvāṃ namāmi punarbhūyo rakṣa māṃ lokanāyaka || 13 ||



anekaduḥkhabhāgasmi bhīṣmairvai kaṣṭasaṃkaṭaiḥ |

dayasva cāvalokeśa mocayasva ca māṃ kṣaṇāt || 14 ||



sarvadekṣāsusampātaṃ vartayan kuru me'kṣayam |

astu te karuṇā mahyaṃ bhaktiṃ caivācalāṃ kuru || 15 ||



śrīmadāryāvalokiteśvarabhaṭṭārakasya

rakṣākāla(kara)stavaḥ samāptaḥ ||